B 187-18 Dakṣiṇakālīpūjāpaddhati

Manuscript culture infobox

Filmed in: B 187/18
Title: Dakṣiṇakālīpūjāpaddhati
Dimensions: 24 x 10.5 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2660
Remarks:


Reel No. B 187/18

Inventory No. 15752

Title Dakṣiṇakālῑpūjāpaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.5 cm

Binding Hole(s)

Folios 43

Lines per Page 8

Foliation figures on the verso; in the upper left-hand margin under the word da. pū and in the lower right-hand margin under the word guruḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/2660

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ

atha śrīdakṣiṇakālikāpūjāprayogaḥ

jalaātraṃ kare kṛtvā pūjādvāri (!) gatvā oṁ vajrodake huṁ phaṭ svāhā ityanena jalam adhiṣṭḥāya tatrāsanam āstīrya phaṭ ity āsanam abhyukṣata(!) taropaviśya oṁ hrīṁ viśuddhasarvapāpāni śamayāśeṣavikalpam apanaya hūṁ ity anena hastau pādau prakṣālya hrīṁ ācamanena aṁ hrīṁ svāhā iti trir jalaṃ pītvā oṁ iti oṣṭau dvir unmajya hrīṁ iti hastau prakṣālya hrīṁ ity anena mukhanāsikādvayakarṇadvayanābhihṛdayaśiraḥskandhadvayeṣu tatvamudrayā spṛśed iti dvir ācamya (fol. 1v1–5)


«End»


tatrasthakardamaṃ vāmahastakaniṣṭḥayā gṛhītvā

yaṃ yaṃ spṛśāmi pādena yaṃ yaṃ paśyāmi cakṣuṣā

sa eva dāsatāṃ yātu yadi śakrasamo bhavet

maṃtreṇa lalāṭe tilakaṃ kuryāt nirmālyādikaṃ bilvādimūle jale vā yatra kutra pavitrasthāne sthāpayet soʼhaṃ iti ātmānaṃ viciṃtya vaiṣṇavācāro bhūtvā yathāsukhaṃ viharet (fol. 43v3–6)


«Colophon»


iti śrīmaddakṣiṇakālikāpūjāpaddhatiḥ samāptā oṁ tat sat gurave namaḥ śubham (fol. 43v6–7)

Microfilm Details

Reel No. B 187/18

Date of Filming 26-01-1972

Exposures 46

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 05-05-2013

Bibliography