B 187-18 Dakṣiṇakālīpūjāpaddhati
Manuscript culture infobox
Filmed in: B 187/18
Title: Dakṣiṇakālīpūjāpaddhati
Dimensions: 24 x 10.5 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2660
Remarks:
Reel No. B 187/18
Inventory No. 15752
Title Dakṣiṇakālῑpūjāpaddhati
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 10.5 cm
Binding Hole(s)
Folios 43
Lines per Page 8
Foliation figures on the verso; in the upper left-hand margin under the word da. pū and in the lower right-hand margin under the word guruḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/2660
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ
atha śrīdakṣiṇakālikāpūjāprayogaḥ
jalaātraṃ kare kṛtvā pūjādvāri (!) gatvā oṁ vajrodake huṁ phaṭ svāhā ityanena jalam adhiṣṭḥāya tatrāsanam āstīrya phaṭ ity āsanam abhyukṣata(!) taropaviśya oṁ hrīṁ viśuddhasarvapāpāni śamayāśeṣavikalpam apanaya hūṁ ity anena hastau pādau prakṣālya hrīṁ ācamanena aṁ hrīṁ svāhā iti trir jalaṃ pītvā oṁ iti oṣṭau dvir unmajya hrīṁ iti hastau prakṣālya hrīṁ ity anena mukhanāsikādvayakarṇadvayanābhihṛdayaśiraḥskandhadvayeṣu tatvamudrayā spṛśed iti dvir ācamya (fol. 1v1–5)
«End»
tatrasthakardamaṃ vāmahastakaniṣṭḥayā gṛhītvā
yaṃ yaṃ spṛśāmi pādena yaṃ yaṃ paśyāmi cakṣuṣā
sa eva dāsatāṃ yātu yadi śakrasamo bhavet
maṃtreṇa lalāṭe tilakaṃ kuryāt nirmālyādikaṃ bilvādimūle jale vā yatra kutra pavitrasthāne sthāpayet soʼhaṃ iti ātmānaṃ viciṃtya vaiṣṇavācāro bhūtvā yathāsukhaṃ viharet (fol. 43v3–6)
«Colophon»
iti śrīmaddakṣiṇakālikāpūjāpaddhatiḥ samāptā oṁ tat sat gurave namaḥ śubham (fol. 43v6–7)
Microfilm Details
Reel No. B 187/18
Date of Filming 26-01-1972
Exposures 46
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 05-05-2013
Bibliography